कृदन्तरूपाणि - शुभ् + सन् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शुशुभिषणम् / शुशोभिषणम्
अनीयर्
शुशुभिषणीयः / शुशोभिषणीयः - शुशुभिषणीया / शुशोभिषणीया
ण्वुल्
शुशुभिषकः / शुशोभिषकः - शुशुभिषिका / शुशोभिषिका
तुमुँन्
शुशुभिषितुम् / शुशोभिषितुम्
तव्य
शुशुभिषितव्यः / शुशोभिषितव्यः - शुशुभिषितव्या / शुशोभिषितव्या
तृच्
शुशुभिषिता / शुशोभिषिता - शुशुभिषित्री / शुशोभिषित्री
क्त्वा
शुशुभिषित्वा / शुशोभिषित्वा
क्तवतुँ
शुशुभिषितवान् / शुशोभिषितवान् - शुशुभिषितवती / शुशोभिषितवती
क्त
शुशुभिषितः / शुशोभिषितः - शुशुभिषिता / शुशोभिषिता
शतृँ
शुशुभिषन् / शुशोभिषन् - शुशुभिषन्ती / शुशोभिषन्ती
यत्
शुशुभिष्यः / शुशोभिष्यः - शुशुभिष्या / शुशोभिष्या
अच्
शुशुभिषः / शुशोभिषः - शुशुभिषा - शुशोभिषा
घञ्
शुशुभिषः / शुशोभिषः
शुशुभिषा / शुशोभिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः