कृदन्तरूपाणि - शुभ् + णिच् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोभनम्
अनीयर्
शोभनीयः - शोभनीया
ण्वुल्
शोभकः - शोभिका
तुमुँन्
शोभयितुम्
तव्य
शोभयितव्यः - शोभयितव्या
तृच्
शोभयिता - शोभयित्री
क्त्वा
शोभयित्वा
क्तवतुँ
शोभितवान् - शोभितवती
क्त
शोभितः - शोभिता
शतृँ
शोभयन् - शोभयन्ती
शानच्
शोभयमानः - शोभयमाना
यत्
शोभ्यः - शोभ्या
अच्
शोभः - शोभा
युच्
शोभना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः