कृदन्तरूपाणि - शुभ् + यङ्लुक् - शुभँ शोभार्थे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शोशोभनम्
अनीयर्
शोशोभनीयः - शोशोभनीया
ण्वुल्
शोशोभकः - शोशोभिका
तुमुँन्
शोशोभितुम्
तव्य
शोशोभितव्यः - शोशोभितव्या
तृच्
शोशोभिता - शोशोभित्री
क्त्वा
शोशुभित्वा / शोशोभित्वा
क्तवतुँ
शोशोभितवान् / शोशुभितवान् - शोशोभितवती / शोशुभितवती
क्त
शोशोभितः / शोशुभितः - शोशोभिता / शोशुभिता
शतृँ
शोशुभन् - शोशुभती
ण्यत्
शोशोभ्यः - शोशोभ्या
घञ्
शोशोभः
शोशुभः - शोशुभा
शोशोभा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः