कृदन्तरूपाणि - शाड् + सन् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशाडिषणम्
अनीयर्
शिशाडिषणीयः - शिशाडिषणीया
ण्वुल्
शिशाडिषकः - शिशाडिषिका
तुमुँन्
शिशाडिषितुम्
तव्य
शिशाडिषितव्यः - शिशाडिषितव्या
तृच्
शिशाडिषिता - शिशाडिषित्री
क्त्वा
शिशाडिषित्वा
क्तवतुँ
शिशाडिषितवान् - शिशाडिषितवती
क्त
शिशाडिषितः - शिशाडिषिता
शानच्
शिशाडिषमाणः - शिशाडिषमाणा
यत्
शिशाडिष्यः - शिशाडिष्या
अच्
शिशाडिषः - शिशाडिषा
घञ्
शिशाडिषः
शिशाडिषा


सनादि प्रत्ययाः

उपसर्गाः