कृदन्तरूपाणि - शाड् + णिच् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शाडनम्
अनीयर्
शाडनीयः - शाडनीया
ण्वुल्
शाडकः - शाडिका
तुमुँन्
शाडयितुम्
तव्य
शाडयितव्यः - शाडयितव्या
तृच्
शाडयिता - शाडयित्री
क्त्वा
शाडयित्वा
क्तवतुँ
शाडितवान् - शाडितवती
क्त
शाडितः - शाडिता
शतृँ
शाडयन् - शाडयन्ती
शानच्
शाडयमानः - शाडयमाना
यत्
शाड्यः - शाड्या
अच्
शाडः - शाडा
युच्
शाडना


सनादि प्रत्ययाः

उपसर्गाः