कृदन्तरूपाणि - शाड् + णिच्+सन् - शाडृँ श्लाघायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
शिशाडयिषणम्
अनीयर्
शिशाडयिषणीयः - शिशाडयिषणीया
ण्वुल्
शिशाडयिषकः - शिशाडयिषिका
तुमुँन्
शिशाडयिषितुम्
तव्य
शिशाडयिषितव्यः - शिशाडयिषितव्या
तृच्
शिशाडयिषिता - शिशाडयिषित्री
क्त्वा
शिशाडयिषित्वा
क्तवतुँ
शिशाडयिषितवान् - शिशाडयिषितवती
क्त
शिशाडयिषितः - शिशाडयिषिता
शतृँ
शिशाडयिषन् - शिशाडयिषन्ती
शानच्
शिशाडयिषमाणः - शिशाडयिषमाणा
यत्
शिशाडयिष्यः - शिशाडयिष्या
अच्
शिशाडयिषः - शिशाडयिषा
घञ्
शिशाडयिषः
शिशाडयिषा


सनादि प्रत्ययाः

उपसर्गाः