कृदन्तरूपाणि - वि + लङ्ग् + णिच्+सन् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विलिलङ्गयिषणम्
अनीयर्
विलिलङ्गयिषणीयः - विलिलङ्गयिषणीया
ण्वुल्
विलिलङ्गयिषकः - विलिलङ्गयिषिका
तुमुँन्
विलिलङ्गयिषितुम्
तव्य
विलिलङ्गयिषितव्यः - विलिलङ्गयिषितव्या
तृच्
विलिलङ्गयिषिता - विलिलङ्गयिषित्री
ल्यप्
विलिलङ्गयिष्य
क्तवतुँ
विलिलङ्गयिषितवान् - विलिलङ्गयिषितवती
क्त
विलिलङ्गयिषितः - विलिलङ्गयिषिता
शतृँ
विलिलङ्गयिषन् - विलिलङ्गयिषन्ती
शानच्
विलिलङ्गयिषमाणः - विलिलङ्गयिषमाणा
यत्
विलिलङ्गयिष्यः - विलिलङ्गयिष्या
अच्
विलिलङ्गयिषः - विलिलङ्गयिषा
घञ्
विलिलङ्गयिषः
विलिलङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः