कृदन्तरूपाणि - उत् + लङ्ग् + णिच्+सन् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उल्लिलङ्गयिषणम्
अनीयर्
उल्लिलङ्गयिषणीयः - उल्लिलङ्गयिषणीया
ण्वुल्
उल्लिलङ्गयिषकः - उल्लिलङ्गयिषिका
तुमुँन्
उल्लिलङ्गयिषितुम्
तव्य
उल्लिलङ्गयिषितव्यः - उल्लिलङ्गयिषितव्या
तृच्
उल्लिलङ्गयिषिता - उल्लिलङ्गयिषित्री
ल्यप्
उल्लिलङ्गयिष्य
क्तवतुँ
उल्लिलङ्गयिषितवान् - उल्लिलङ्गयिषितवती
क्त
उल्लिलङ्गयिषितः - उल्लिलङ्गयिषिता
शतृँ
उल्लिलङ्गयिषन् - उल्लिलङ्गयिषन्ती
शानच्
उल्लिलङ्गयिषमाणः - उल्लिलङ्गयिषमाणा
यत्
उल्लिलङ्गयिष्यः - उल्लिलङ्गयिष्या
अच्
उल्लिलङ्गयिषः - उल्लिलङ्गयिषा
घञ्
उल्लिलङ्गयिषः
उल्लिलङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः