कृदन्तरूपाणि - आङ् + लङ्ग् + णिच्+सन् - लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आलिलङ्गयिषणम्
अनीयर्
आलिलङ्गयिषणीयः - आलिलङ्गयिषणीया
ण्वुल्
आलिलङ्गयिषकः - आलिलङ्गयिषिका
तुमुँन्
आलिलङ्गयिषितुम्
तव्य
आलिलङ्गयिषितव्यः - आलिलङ्गयिषितव्या
तृच्
आलिलङ्गयिषिता - आलिलङ्गयिषित्री
ल्यप्
आलिलङ्गयिष्य
क्तवतुँ
आलिलङ्गयिषितवान् - आलिलङ्गयिषितवती
क्त
आलिलङ्गयिषितः - आलिलङ्गयिषिता
शतृँ
आलिलङ्गयिषन् - आलिलङ्गयिषन्ती
शानच्
आलिलङ्गयिषमाणः - आलिलङ्गयिषमाणा
यत्
आलिलङ्गयिष्यः - आलिलङ्गयिष्या
अच्
आलिलङ्गयिषः - आलिलङ्गयिषा
घञ्
आलिलङ्गयिषः
आलिलङ्गयिषा


सनादि प्रत्ययाः

उपसर्गाः