कृदन्तरूपाणि - वि + तीक् + सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितितीकिषणम्
अनीयर्
वितितीकिषणीयः - वितितीकिषणीया
ण्वुल्
वितितीकिषकः - वितितीकिषिका
तुमुँन्
वितितीकिषितुम्
तव्य
वितितीकिषितव्यः - वितितीकिषितव्या
तृच्
वितितीकिषिता - वितितीकिषित्री
ल्यप्
वितितीकिष्य
क्तवतुँ
वितितीकिषितवान् - वितितीकिषितवती
क्त
वितितीकिषितः - वितितीकिषिता
शानच्
वितितीकिषमाणः - वितितीकिषमाणा
यत्
वितितीकिष्यः - वितितीकिष्या
अच्
वितितीकिषः - वितितीकिषा
घञ्
वितितीकिषः
वितितीकिषा


सनादि प्रत्ययाः

उपसर्गाः