कृदन्तरूपाणि - वि + तीक् + णिच्+सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
वितितीकयिषणम्
अनीयर्
वितितीकयिषणीयः - वितितीकयिषणीया
ण्वुल्
वितितीकयिषकः - वितितीकयिषिका
तुमुँन्
वितितीकयिषितुम्
तव्य
वितितीकयिषितव्यः - वितितीकयिषितव्या
तृच्
वितितीकयिषिता - वितितीकयिषित्री
ल्यप्
वितितीकयिष्य
क्तवतुँ
वितितीकयिषितवान् - वितितीकयिषितवती
क्त
वितितीकयिषितः - वितितीकयिषिता
शतृँ
वितितीकयिषन् - वितितीकयिषन्ती
शानच्
वितितीकयिषमाणः - वितितीकयिषमाणा
यत्
वितितीकयिष्यः - वितितीकयिष्या
अच्
वितितीकयिषः - वितितीकयिषा
घञ्
वितितीकयिषः
वितितीकयिषा


सनादि प्रत्ययाः

उपसर्गाः