कृदन्तरूपाणि - अनु + तीक् + णिच्+सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतितीकयिषणम्
अनीयर्
अनुतितीकयिषणीयः - अनुतितीकयिषणीया
ण्वुल्
अनुतितीकयिषकः - अनुतितीकयिषिका
तुमुँन्
अनुतितीकयिषितुम्
तव्य
अनुतितीकयिषितव्यः - अनुतितीकयिषितव्या
तृच्
अनुतितीकयिषिता - अनुतितीकयिषित्री
ल्यप्
अनुतितीकयिष्य
क्तवतुँ
अनुतितीकयिषितवान् - अनुतितीकयिषितवती
क्त
अनुतितीकयिषितः - अनुतितीकयिषिता
शतृँ
अनुतितीकयिषन् - अनुतितीकयिषन्ती
शानच्
अनुतितीकयिषमाणः - अनुतितीकयिषमाणा
यत्
अनुतितीकयिष्यः - अनुतितीकयिष्या
अच्
अनुतितीकयिषः - अनुतितीकयिषा
घञ्
अनुतितीकयिषः
अनुतितीकयिषा


सनादि प्रत्ययाः

उपसर्गाः