कृदन्तरूपाणि - अनु + तीक् + सन् - तीकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुतितीकिषणम्
अनीयर्
अनुतितीकिषणीयः - अनुतितीकिषणीया
ण्वुल्
अनुतितीकिषकः - अनुतितीकिषिका
तुमुँन्
अनुतितीकिषितुम्
तव्य
अनुतितीकिषितव्यः - अनुतितीकिषितव्या
तृच्
अनुतितीकिषिता - अनुतितीकिषित्री
ल्यप्
अनुतितीकिष्य
क्तवतुँ
अनुतितीकिषितवान् - अनुतितीकिषितवती
क्त
अनुतितीकिषितः - अनुतितीकिषिता
शानच्
अनुतितीकिषमाणः - अनुतितीकिषमाणा
यत्
अनुतितीकिष्यः - अनुतितीकिष्या
अच्
अनुतितीकिषः - अनुतितीकिषा
घञ्
अनुतितीकिषः
अनुतितीकिषा


सनादि प्रत्ययाः

उपसर्गाः