कृदन्तरूपाणि - फण् + यङ्लुक् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पम्फणनम् / पंफणनम्
अनीयर्
पम्फणनीयः / पंफणनीयः - पम्फणनीया / पंफणनीया
ण्वुल्
पम्फाणकः / पंफाणकः - पम्फाणिका / पंफाणिका
तुमुँन्
पम्फणितुम् / पंफणितुम्
तव्य
पम्फणितव्यः / पंफणितव्यः - पम्फणितव्या / पंफणितव्या
तृच्
पम्फणिता / पंफणिता - पम्फणित्री / पंफणित्री
क्त्वा
पम्फणित्वा / पंफणित्वा
क्तवतुँ
पम्फणितवान् / पंफणितवान् - पम्फणितवती / पंफणितवती
क्त
पम्फणितः / पंफणितः - पम्फणिता / पंफणिता
शतृँ
पम्फणन् / पंफणन् - पम्फणती / पंफणती
ण्यत्
पम्फाण्यः / पंफाण्यः - पम्फाण्या / पंफाण्या
अच्
पम्फणः / पंफणः - पम्फणा - पंफणा
घञ्
पम्फाणः / पंफाणः
पम्फणा / पंफणा


सनादि प्रत्ययाः

उपसर्गाः