कृदन्तरूपाणि - फण् + णिच्+सन् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पिफाणयिषणम्
अनीयर्
पिफाणयिषणीयः - पिफाणयिषणीया
ण्वुल्
पिफाणयिषकः - पिफाणयिषिका
तुमुँन्
पिफाणयिषितुम्
तव्य
पिफाणयिषितव्यः - पिफाणयिषितव्या
तृच्
पिफाणयिषिता - पिफाणयिषित्री
क्त्वा
पिफाणयिषित्वा
क्तवतुँ
पिफाणयिषितवान् - पिफाणयिषितवती
क्त
पिफाणयिषितः - पिफाणयिषिता
शतृँ
पिफाणयिषन् - पिफाणयिषन्ती
शानच्
पिफाणयिषमाणः - पिफाणयिषमाणा
यत्
पिफाणयिष्यः - पिफाणयिष्या
अच्
पिफाणयिषः - पिफाणयिषा
घञ्
पिफाणयिषः
पिफाणयिषा


सनादि प्रत्ययाः

उपसर्गाः