कृदन्तरूपाणि - फण् + यङ् - फणँ गतौ गतिदीप्त्योः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पम्फणनम् / पंफणनम्
अनीयर्
पम्फणनीयः / पंफणनीयः - पम्फणनीया / पंफणनीया
ण्वुल्
पम्फणकः / पंफणकः - पम्फणिका / पंफणिका
तुमुँन्
पम्फणितुम् / पंफणितुम्
तव्य
पम्फणितव्यः / पंफणितव्यः - पम्फणितव्या / पंफणितव्या
तृच्
पम्फणिता / पंफणिता - पम्फणित्री / पंफणित्री
क्त्वा
पम्फणित्वा / पंफणित्वा
क्तवतुँ
पम्फणितवान् / पंफणितवान् - पम्फणितवती / पंफणितवती
क्त
पम्फणितः / पंफणितः - पम्फणिता / पंफणिता
शानच्
पम्फण्यमानः / पंफण्यमानः - पम्फण्यमाना / पंफण्यमाना
यत्
पम्फण्यः / पंफण्यः - पम्फण्या / पंफण्या
घञ्
पम्फणः / पंफणः
पम्फणा / पंफणा


सनादि प्रत्ययाः

उपसर्गाः