कृदन्तरूपाणि - प्र + हेठ् - हेठँ विबाधायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रहेठनम्
अनीयर्
प्रहेठनीयः - प्रहेठनीया
ण्वुल्
प्रहेठकः - प्रहेठिका
तुमुँन्
प्रहेठितुम्
तव्य
प्रहेठितव्यः - प्रहेठितव्या
तृच्
प्रहेठिता - प्रहेठित्री
ल्यप्
प्रहेठ्य
क्तवतुँ
प्रहेठितवान् - प्रहेठितवती
क्त
प्रहेठितः - प्रहेठिता
शानच्
प्रहेठमानः - प्रहेठमाना
ण्यत्
प्रहेठ्यः - प्रहेठ्या
अच्
प्रहेठः - प्रहेठा
घञ्
प्रहेठः
प्रहेठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः