कृदन्तरूपाणि - दुस् + हेठ् - हेठँ विबाधायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्हेठनम्
अनीयर्
दुर्हेठनीयः - दुर्हेठनीया
ण्वुल्
दुर्हेठकः - दुर्हेठिका
तुमुँन्
दुर्हेठितुम्
तव्य
दुर्हेठितव्यः - दुर्हेठितव्या
तृच्
दुर्हेठिता - दुर्हेठित्री
ल्यप्
दुर्हेठ्य
क्तवतुँ
दुर्हेठितवान् - दुर्हेठितवती
क्त
दुर्हेठितः - दुर्हेठिता
शानच्
दुर्हेठमानः - दुर्हेठमाना
ण्यत्
दुर्हेठ्यः - दुर्हेठ्या
अच्
दुर्हेठः - दुर्हेठा
घञ्
दुर्हेठः
दुर्हेठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः