कृदन्तरूपाणि - निर् + हेठ् - हेठँ विबाधायाम् - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्हेठनम्
अनीयर्
निर्हेठनीयः - निर्हेठनीया
ण्वुल्
निर्हेठकः - निर्हेठिका
तुमुँन्
निर्हेठितुम्
तव्य
निर्हेठितव्यः - निर्हेठितव्या
तृच्
निर्हेठिता - निर्हेठित्री
ल्यप्
निर्हेठ्य
क्तवतुँ
निर्हेठितवान् - निर्हेठितवती
क्त
निर्हेठितः - निर्हेठिता
शानच्
निर्हेठमानः - निर्हेठमाना
ण्यत्
निर्हेठ्यः - निर्हेठ्या
अच्
निर्हेठः - निर्हेठा
घञ्
निर्हेठः
निर्हेठा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः