कृदन्तरूपाणि - प्र + श्वङ्क् + सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशिश्वङ्किषणम्
अनीयर्
प्रशिश्वङ्किषणीयः - प्रशिश्वङ्किषणीया
ण्वुल्
प्रशिश्वङ्किषकः - प्रशिश्वङ्किषिका
तुमुँन्
प्रशिश्वङ्किषितुम्
तव्य
प्रशिश्वङ्किषितव्यः - प्रशिश्वङ्किषितव्या
तृच्
प्रशिश्वङ्किषिता - प्रशिश्वङ्किषित्री
ल्यप्
प्रशिश्वङ्किष्य
क्तवतुँ
प्रशिश्वङ्किषितवान् - प्रशिश्वङ्किषितवती
क्त
प्रशिश्वङ्किषितः - प्रशिश्वङ्किषिता
शानच्
प्रशिश्वङ्किषमाणः - प्रशिश्वङ्किषमाणा
यत्
प्रशिश्वङ्किष्यः - प्रशिश्वङ्किष्या
अच्
प्रशिश्वङ्किषः - प्रशिश्वङ्किषा
घञ्
प्रशिश्वङ्किषः
प्रशिश्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः