कृदन्तरूपाणि - प्र + श्वङ्क् + यङ्लुक् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रशाश्वङ्कनम्
अनीयर्
प्रशाश्वङ्कनीयः - प्रशाश्वङ्कनीया
ण्वुल्
प्रशाश्वङ्ककः - प्रशाश्वङ्किका
तुमुँन्
प्रशाश्वङ्कितुम्
तव्य
प्रशाश्वङ्कितव्यः - प्रशाश्वङ्कितव्या
तृच्
प्रशाश्वङ्किता - प्रशाश्वङ्कित्री
ल्यप्
प्रशाश्वङ्क्य
क्तवतुँ
प्रशाश्वङ्कितवान् - प्रशाश्वङ्कितवती
क्त
प्रशाश्वङ्कितः - प्रशाश्वङ्किता
शतृँ
प्रशाश्वङ्कन् - प्रशाश्वङ्कती
ण्यत्
प्रशाश्वङ्क्यः - प्रशाश्वङ्क्या
अच्
प्रशाश्वङ्कः - प्रशाश्वङ्का
घञ्
प्रशाश्वङ्कः
प्रशाश्वङ्का


सनादि प्रत्ययाः

उपसर्गाः