कृदन्तरूपाणि - वि + श्वङ्क् + सन् - श्वकिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशिश्वङ्किषणम्
अनीयर्
विशिश्वङ्किषणीयः - विशिश्वङ्किषणीया
ण्वुल्
विशिश्वङ्किषकः - विशिश्वङ्किषिका
तुमुँन्
विशिश्वङ्किषितुम्
तव्य
विशिश्वङ्किषितव्यः - विशिश्वङ्किषितव्या
तृच्
विशिश्वङ्किषिता - विशिश्वङ्किषित्री
ल्यप्
विशिश्वङ्किष्य
क्तवतुँ
विशिश्वङ्किषितवान् - विशिश्वङ्किषितवती
क्त
विशिश्वङ्किषितः - विशिश्वङ्किषिता
शानच्
विशिश्वङ्किषमाणः - विशिश्वङ्किषमाणा
यत्
विशिश्वङ्किष्यः - विशिश्वङ्किष्या
अच्
विशिश्वङ्किषः - विशिश्वङ्किषा
घञ्
विशिश्वङ्किषः
विशिश्वङ्किषा


सनादि प्रत्ययाः

उपसर्गाः