कृदन्तरूपाणि - प्र + मन्थ् + णिच्+सन् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमिमन्थयिषणम्
अनीयर्
प्रमिमन्थयिषणीयः - प्रमिमन्थयिषणीया
ण्वुल्
प्रमिमन्थयिषकः - प्रमिमन्थयिषिका
तुमुँन्
प्रमिमन्थयिषितुम्
तव्य
प्रमिमन्थयिषितव्यः - प्रमिमन्थयिषितव्या
तृच्
प्रमिमन्थयिषिता - प्रमिमन्थयिषित्री
ल्यप्
प्रमिमन्थयिष्य
क्तवतुँ
प्रमिमन्थयिषितवान् - प्रमिमन्थयिषितवती
क्त
प्रमिमन्थयिषितः - प्रमिमन्थयिषिता
शतृँ
प्रमिमन्थयिषन् - प्रमिमन्थयिषन्ती
शानच्
प्रमिमन्थयिषमाणः - प्रमिमन्थयिषमाणा
यत्
प्रमिमन्थयिष्यः - प्रमिमन्थयिष्या
अच्
प्रमिमन्थयिषः - प्रमिमन्थयिषा
घञ्
प्रमिमन्थयिषः
प्रमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः