कृदन्तरूपाणि - प्र + मन्थ् + णिच् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमन्थनम्
अनीयर्
प्रमन्थनीयः - प्रमन्थनीया
ण्वुल्
प्रमन्थकः - प्रमन्थिका
तुमुँन्
प्रमन्थयितुम्
तव्य
प्रमन्थयितव्यः - प्रमन्थयितव्या
तृच्
प्रमन्थयिता - प्रमन्थयित्री
ल्यप्
प्रमन्थ्य
क्तवतुँ
प्रमन्थितवान् - प्रमन्थितवती
क्त
प्रमन्थितः - प्रमन्थिता
शतृँ
प्रमन्थयन् - प्रमन्थयन्ती
शानच्
प्रमन्थयमानः - प्रमन्थयमाना
यत्
प्रमन्थ्यः - प्रमन्थ्या
अच्
प्रमन्थः - प्रमन्था
युच्
प्रमन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः