कृदन्तरूपाणि - अपि + मन्थ् + णिच् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमन्थनम्
अनीयर्
अपिमन्थनीयः - अपिमन्थनीया
ण्वुल्
अपिमन्थकः - अपिमन्थिका
तुमुँन्
अपिमन्थयितुम्
तव्य
अपिमन्थयितव्यः - अपिमन्थयितव्या
तृच्
अपिमन्थयिता - अपिमन्थयित्री
ल्यप्
अपिमन्थ्य
क्तवतुँ
अपिमन्थितवान् - अपिमन्थितवती
क्त
अपिमन्थितः - अपिमन्थिता
शतृँ
अपिमन्थयन् - अपिमन्थयन्ती
शानच्
अपिमन्थयमानः - अपिमन्थयमाना
यत्
अपिमन्थ्यः - अपिमन्थ्या
अच्
अपिमन्थः - अपिमन्था
युच्
अपिमन्थना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः