कृदन्तरूपाणि - अपि + मन्थ् + णिच्+सन् - मन्थँ विलोडने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमिमन्थयिषणम्
अनीयर्
अपिमिमन्थयिषणीयः - अपिमिमन्थयिषणीया
ण्वुल्
अपिमिमन्थयिषकः - अपिमिमन्थयिषिका
तुमुँन्
अपिमिमन्थयिषितुम्
तव्य
अपिमिमन्थयिषितव्यः - अपिमिमन्थयिषितव्या
तृच्
अपिमिमन्थयिषिता - अपिमिमन्थयिषित्री
ल्यप्
अपिमिमन्थयिष्य
क्तवतुँ
अपिमिमन्थयिषितवान् - अपिमिमन्थयिषितवती
क्त
अपिमिमन्थयिषितः - अपिमिमन्थयिषिता
शतृँ
अपिमिमन्थयिषन् - अपिमिमन्थयिषन्ती
शानच्
अपिमिमन्थयिषमाणः - अपिमिमन्थयिषमाणा
यत्
अपिमिमन्थयिष्यः - अपिमिमन्थयिष्या
अच्
अपिमिमन्थयिषः - अपिमिमन्थयिषा
घञ्
अपिमिमन्थयिषः
अपिमिमन्थयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः