कृदन्तरूपाणि - प्र + उख् + णिच् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोखणम् / प्रोखनम्
अनीयर्
प्रोखणीयः / प्रोखनीयः - प्रोखणीया / प्रोखनीया
ण्वुल्
प्रोखकः - प्रोखिका
तुमुँन्
प्रोखयितुम्
तव्य
प्रोखयितव्यः - प्रोखयितव्या
तृच्
प्रोखयिता - प्रोखयित्री
ल्यप्
प्रोख्य
क्तवतुँ
प्रोखितवान् - प्रोखितवती
क्त
प्रोखितः - प्रोखिता
शतृँ
प्रोखयन् - प्रोखयन्ती
शानच्
प्रोखयमाणः / प्रोखयमानः - प्रोखयमाणा / प्रोखयमाना
यत्
प्रोख्यः - प्रोख्या
अच्
प्रोखः - प्रोखा
युच्
प्रोखणा / प्रोखना


सनादि प्रत्ययाः

उपसर्गाः