कृदन्तरूपाणि - दुर् + उख् + णिच् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरोखनम्
अनीयर्
दुरोखनीयः - दुरोखनीया
ण्वुल्
दुरोखकः - दुरोखिका
तुमुँन्
दुरोखयितुम्
तव्य
दुरोखयितव्यः - दुरोखयितव्या
तृच्
दुरोखयिता - दुरोखयित्री
ल्यप्
दुरोख्य
क्तवतुँ
दुरोखितवान् - दुरोखितवती
क्त
दुरोखितः - दुरोखिता
शतृँ
दुरोखयन् - दुरोखयन्ती
शानच्
दुरोखयमानः - दुरोखयमाना
यत्
दुरोख्यः - दुरोख्या
अच्
दुरोखः - दुरोखा
युच्
दुरोखना


सनादि प्रत्ययाः

उपसर्गाः