कृदन्तरूपाणि - दुर् + उख् + सन् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुचेखिषणम्
अनीयर्
दुरुचेखिषणीयः - दुरुचेखिषणीया
ण्वुल्
दुरुचेखिषकः - दुरुचेखिषिका
तुमुँन्
दुरुचेखिषितुम्
तव्य
दुरुचेखिषितव्यः - दुरुचेखिषितव्या
तृच्
दुरुचेखिषिता - दुरुचेखिषित्री
ल्यप्
दुरुचेखिष्य
क्तवतुँ
दुरुचेखिषितवान् - दुरुचेखिषितवती
क्त
दुरुचेखिषितः - दुरुचेखिषिता
शतृँ
दुरुचेखिषन् - दुरुचेखिषन्ती
यत्
दुरुचेखिष्यः - दुरुचेखिष्या
अच्
दुरुचेखिषः - दुरुचेखिषा
घञ्
दुरुचेखिषः
दुरुचेखिषा


सनादि प्रत्ययाः

उपसर्गाः