कृदन्तरूपाणि - प्र + उख् - उखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रोखणम्
अनीयर्
प्रोखणीयः - प्रोखणीया
ण्वुल्
प्रोखकः - प्रोखिका
तुमुँन्
प्रोखितुम्
तव्य
प्रोखितव्यः - प्रोखितव्या
तृच्
प्रोखिता - प्रोखित्री
ल्यप्
प्रोख्य
क्तवतुँ
प्रोखितवान् - प्रोखितवती
क्त
प्रोखितः - प्रोखिता
शतृँ
प्रोखन् - प्रोखन्ती
ण्यत्
प्रोख्यः - प्रोख्या
घञ्
प्रोखः
प्रोखः - प्रोखा
क्तिन्
प्रोक्तिः


सनादि प्रत्ययाः

उपसर्गाः