कृदन्तरूपाणि - प्रति + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखवनम्
अनीयर्
प्रतिखवनीयः - प्रतिखवनीया
ण्वुल्
प्रतिखावकः - प्रतिखाविका
तुमुँन्
प्रतिखवितुम्
तव्य
प्रतिखवितव्यः - प्रतिखवितव्या
तृच्
प्रतिखविता - प्रतिखवित्री
ल्यप्
प्रतिखव्य
क्तवतुँ
प्रतिखवितवान् - प्रतिखवितवती
क्त
प्रतिखवितः - प्रतिखविता
शतृँ
प्रतिखौनन् - प्रतिखौनती
ण्यत्
प्रतिखाव्यः - प्रतिखाव्या
अच्
प्रतिखवः - प्रतिखवा
घञ्
प्रतिखावः
क्तिन्
प्रतिखौतिः


सनादि प्रत्ययाः

उपसर्गाः