कृदन्तरूपाणि - नि + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निखवनम्
अनीयर्
निखवनीयः - निखवनीया
ण्वुल्
निखावकः - निखाविका
तुमुँन्
निखवितुम्
तव्य
निखवितव्यः - निखवितव्या
तृच्
निखविता - निखवित्री
ल्यप्
निखव्य
क्तवतुँ
निखवितवान् - निखवितवती
क्त
निखवितः - निखविता
शतृँ
निखौनन् - निखौनती
ण्यत्
निखाव्यः - निखाव्या
अच्
निखवः - निखवा
घञ्
निखावः
क्तिन्
निखौतिः


सनादि प्रत्ययाः

उपसर्गाः