कृदन्तरूपाणि - दुस् + खव् - खवँ भूतप्रादुर्भावे इत्येके - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खवनम्
अनीयर्
दुष्खवनीयः - दुष्खवनीया
ण्वुल्
दुष्खावकः - दुष्खाविका
तुमुँन्
दुष्खवितुम्
तव्य
दुष्खवितव्यः - दुष्खवितव्या
तृच्
दुष्खविता - दुष्खवित्री
ल्यप्
दुष्खव्य
क्तवतुँ
दुष्खवितवान् - दुष्खवितवती
क्त
दुष्खवितः - दुष्खविता
शतृँ
दुष्खौनन् - दुष्खौनती
ण्यत्
दुष्खाव्यः - दुष्खाव्या
अच्
दुष्खवः - दुष्खवा
घञ्
दुष्खावः
क्तिन्
दुष्खौतिः


सनादि प्रत्ययाः

उपसर्गाः