कृदन्तरूपाणि - प्रति + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिखर्दनम्
अनीयर्
प्रतिखर्दनीयः - प्रतिखर्दनीया
ण्वुल्
प्रतिखर्दकः - प्रतिखर्दिका
तुमुँन्
प्रतिखर्दितुम्
तव्य
प्रतिखर्दितव्यः - प्रतिखर्दितव्या
तृच्
प्रतिखर्दिता - प्रतिखर्दित्री
ल्यप्
प्रतिखर्द्य
क्तवतुँ
प्रतिखर्दितवान् - प्रतिखर्दितवती
क्त
प्रतिखर्दितः - प्रतिखर्दिता
शतृँ
प्रतिखर्दन् - प्रतिखर्दन्ती
ण्यत्
प्रतिखर्द्यः - प्रतिखर्द्या
अच्
प्रतिखर्दः - प्रतिखर्दा
घञ्
प्रतिखर्दः
प्रतिखर्दा


सनादि प्रत्ययाः

उपसर्गाः