कृदन्तरूपाणि - सम् + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्खर्दनम् / संखर्दनम्
अनीयर्
सङ्खर्दनीयः / संखर्दनीयः - सङ्खर्दनीया / संखर्दनीया
ण्वुल्
सङ्खर्दकः / संखर्दकः - सङ्खर्दिका / संखर्दिका
तुमुँन्
सङ्खर्दितुम् / संखर्दितुम्
तव्य
सङ्खर्दितव्यः / संखर्दितव्यः - सङ्खर्दितव्या / संखर्दितव्या
तृच्
सङ्खर्दिता / संखर्दिता - सङ्खर्दित्री / संखर्दित्री
ल्यप्
सङ्खर्द्य / संखर्द्य
क्तवतुँ
सङ्खर्दितवान् / संखर्दितवान् - सङ्खर्दितवती / संखर्दितवती
क्त
सङ्खर्दितः / संखर्दितः - सङ्खर्दिता / संखर्दिता
शतृँ
सङ्खर्दन् / संखर्दन् - सङ्खर्दन्ती / संखर्दन्ती
ण्यत्
सङ्खर्द्यः / संखर्द्यः - सङ्खर्द्या / संखर्द्या
अच्
सङ्खर्दः / संखर्दः - सङ्खर्दा - संखर्दा
घञ्
सङ्खर्दः / संखर्दः
सङ्खर्दा / संखर्दा


सनादि प्रत्ययाः

उपसर्गाः