कृदन्तरूपाणि - दुस् + खर्द् - खर्दँ दन्दशूके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्खर्दनम्
अनीयर्
दुष्खर्दनीयः - दुष्खर्दनीया
ण्वुल्
दुष्खर्दकः - दुष्खर्दिका
तुमुँन्
दुष्खर्दितुम्
तव्य
दुष्खर्दितव्यः - दुष्खर्दितव्या
तृच्
दुष्खर्दिता - दुष्खर्दित्री
ल्यप्
दुष्खर्द्य
क्तवतुँ
दुष्खर्दितवान् - दुष्खर्दितवती
क्त
दुष्खर्दितः - दुष्खर्दिता
शतृँ
दुष्खर्दन् - दुष्खर्दन्ती
ण्यत्
दुष्खर्द्यः - दुष्खर्द्या
अच्
दुष्खर्दः - दुष्खर्दा
घञ्
दुष्खर्दः
दुष्खर्दा


सनादि प्रत्ययाः

उपसर्गाः