कृदन्तरूपाणि - प्रति + क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचिक्रन्दयिषणम्
अनीयर्
प्रतिचिक्रन्दयिषणीयः - प्रतिचिक्रन्दयिषणीया
ण्वुल्
प्रतिचिक्रन्दयिषकः - प्रतिचिक्रन्दयिषिका
तुमुँन्
प्रतिचिक्रन्दयिषितुम्
तव्य
प्रतिचिक्रन्दयिषितव्यः - प्रतिचिक्रन्दयिषितव्या
तृच्
प्रतिचिक्रन्दयिषिता - प्रतिचिक्रन्दयिषित्री
ल्यप्
प्रतिचिक्रन्दयिष्य
क्तवतुँ
प्रतिचिक्रन्दयिषितवान् - प्रतिचिक्रन्दयिषितवती
क्त
प्रतिचिक्रन्दयिषितः - प्रतिचिक्रन्दयिषिता
शतृँ
प्रतिचिक्रन्दयिषन् - प्रतिचिक्रन्दयिषन्ती
शानच्
प्रतिचिक्रन्दयिषमाणः - प्रतिचिक्रन्दयिषमाणा
यत्
प्रतिचिक्रन्दयिष्यः - प्रतिचिक्रन्दयिष्या
अच्
प्रतिचिक्रन्दयिषः - प्रतिचिक्रन्दयिषा
घञ्
प्रतिचिक्रन्दयिषः
प्रतिचिक्रन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः