कृदन्तरूपाणि - नि + क्रन्द् + णिच्+सन् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचिक्रन्दयिषणम्
अनीयर्
निचिक्रन्दयिषणीयः - निचिक्रन्दयिषणीया
ण्वुल्
निचिक्रन्दयिषकः - निचिक्रन्दयिषिका
तुमुँन्
निचिक्रन्दयिषितुम्
तव्य
निचिक्रन्दयिषितव्यः - निचिक्रन्दयिषितव्या
तृच्
निचिक्रन्दयिषिता - निचिक्रन्दयिषित्री
ल्यप्
निचिक्रन्दयिष्य
क्तवतुँ
निचिक्रन्दयिषितवान् - निचिक्रन्दयिषितवती
क्त
निचिक्रन्दयिषितः - निचिक्रन्दयिषिता
शतृँ
निचिक्रन्दयिषन् - निचिक्रन्दयिषन्ती
शानच्
निचिक्रन्दयिषमाणः - निचिक्रन्दयिषमाणा
यत्
निचिक्रन्दयिष्यः - निचिक्रन्दयिष्या
अच्
निचिक्रन्दयिषः - निचिक्रन्दयिषा
घञ्
निचिक्रन्दयिषः
निचिक्रन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः