कृदन्तरूपाणि - नि + क्रन्द् + यङ्लुक् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निचाक्रन्दनम्
अनीयर्
निचाक्रन्दनीयः - निचाक्रन्दनीया
ण्वुल्
निचाक्रन्दकः - निचाक्रन्दिका
तुमुँन्
निचाक्रन्दितुम्
तव्य
निचाक्रन्दितव्यः - निचाक्रन्दितव्या
तृच्
निचाक्रन्दिता - निचाक्रन्दित्री
ल्यप्
निचाक्रद्य
क्तवतुँ
निचाक्रदितवान् - निचाक्रदितवती
क्त
निचाक्रदितः - निचाक्रदिता
शतृँ
निचाक्रदन् - निचाक्रदती
ण्यत्
निचाक्रन्द्यः - निचाक्रन्द्या
अच्
निचाक्रन्दः - निचाक्रन्दा
घञ्
निचाक्रन्दः
निचाक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः