कृदन्तरूपाणि - प्रति + क्रन्द् + यङ् - क्रदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिचाक्रन्दनम्
अनीयर्
प्रतिचाक्रन्दनीयः - प्रतिचाक्रन्दनीया
ण्वुल्
प्रतिचाक्रन्दकः - प्रतिचाक्रन्दिका
तुमुँन्
प्रतिचाक्रन्दितुम्
तव्य
प्रतिचाक्रन्दितव्यः - प्रतिचाक्रन्दितव्या
तृच्
प्रतिचाक्रन्दिता - प्रतिचाक्रन्दित्री
ल्यप्
प्रतिचाक्रन्द्य
क्तवतुँ
प्रतिचाक्रन्दितवान् - प्रतिचाक्रन्दितवती
क्त
प्रतिचाक्रन्दितः - प्रतिचाक्रन्दिता
शानच्
प्रतिचाक्रन्द्यमानः - प्रतिचाक्रन्द्यमाना
यत्
प्रतिचाक्रन्द्यः - प्रतिचाक्रन्द्या
घञ्
प्रतिचाक्रन्दः
प्रतिचाक्रन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः