कृदन्तरूपाणि - प्रति + कृ - कृञ् हिंसायाम् - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिकरणम्
अनीयर्
प्रतिकरणीयः - प्रतिकरणीया
ण्वुल्
प्रतिकारकः - प्रतिकारिका
तुमुँन्
प्रतिकर्तुम्
तव्य
प्रतिकर्तव्यः - प्रतिकर्तव्या
तृच्
प्रतिकर्ता - प्रतिकर्त्री
ल्यप्
प्रतिकृत्य
क्तवतुँ
प्रतिकृतवान् - प्रतिकृतवती
क्त
प्रतिकृतः - प्रतिकृता
शतृँ
प्रतिकृण्वन् - प्रतिकृण्वती
शानच्
प्रतिकृण्वानः - प्रतिकृण्वाना
ण्यत्
प्रतिकार्यः - प्रतिकार्या
अच्
प्रतिकरः - प्रतिकरा
घञ्
प्रतिकारः
क्तिन्
प्रतिकृतिः
अङ्
प्रतिकारा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः