कृदन्तरूपाणि - परा + कृ - कृञ् हिंसायाम् - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराकरणम्
अनीयर्
पराकरणीयः - पराकरणीया
ण्वुल्
पराकारकः - पराकारिका
तुमुँन्
पराकर्तुम्
तव्य
पराकर्तव्यः - पराकर्तव्या
तृच्
पराकर्ता - पराकर्त्री
ल्यप्
पराकृत्य
क्तवतुँ
पराकृतवान् - पराकृतवती
क्त
पराकृतः - पराकृता
शतृँ
पराकृण्वन् - पराकृण्वती
शानच्
पराकृण्वानः - पराकृण्वाना
ण्यत्
पराकार्यः - पराकार्या
अच्
पराकरः - पराकरा
घञ्
पराकारः
क्तिन्
पराकृतिः
अङ्
पराकारा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः