कृदन्तरूपाणि - अभि + कृ - कृञ् हिंसायाम् - स्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिकरणम्
अनीयर्
अभिकरणीयः - अभिकरणीया
ण्वुल्
अभिकारकः - अभिकारिका
तुमुँन्
अभिकर्तुम्
तव्य
अभिकर्तव्यः - अभिकर्तव्या
तृच्
अभिकर्ता - अभिकर्त्री
ल्यप्
अभिकृत्य
क्तवतुँ
अभिकृतवान् - अभिकृतवती
क्त
अभिकृतः - अभिकृता
शतृँ
अभिकृण्वन् - अभिकृण्वती
शानच्
अभिकृण्वानः - अभिकृण्वाना
ण्यत्
अभिकार्यः - अभिकार्या
अच्
अभिकरः - अभिकरा
घञ्
अभिकारः
क्तिन्
अभिकृतिः
अङ्
अभिकारा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः