कृदन्तरूपाणि - प्रति + उम्भ् - उम्भँ पूरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युम्भनम्
अनीयर्
प्रत्युम्भनीयः - प्रत्युम्भनीया
ण्वुल्
प्रत्युम्भकः - प्रत्युम्भिका
तुमुँन्
प्रत्युम्भितुम्
तव्य
प्रत्युम्भितव्यः - प्रत्युम्भितव्या
तृच्
प्रत्युम्भिता - प्रत्युम्भित्री
ल्यप्
प्रत्युभ्य
क्तवतुँ
प्रत्युभितवान् - प्रत्युभितवती
क्त
प्रत्युभितः - प्रत्युभिता
शतृँ
प्रत्युम्भन् - प्रत्युम्भन्ती / प्रत्युम्भती
ण्यत्
प्रत्युम्भ्यः - प्रत्युम्भ्या
अच्
प्रत्युम्भः - प्रत्युम्भा
घञ्
प्रत्युम्भः
क्तिन्
प्रत्युब्धिः
प्रत्युम्भा


सनादि प्रत्ययाः

उपसर्गाः