कृदन्तरूपाणि - दुस् + उम्भ् - उम्भँ पूरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुम्भनम्
अनीयर्
दुरुम्भनीयः - दुरुम्भनीया
ण्वुल्
दुरुम्भकः - दुरुम्भिका
तुमुँन्
दुरुम्भितुम्
तव्य
दुरुम्भितव्यः - दुरुम्भितव्या
तृच्
दुरुम्भिता - दुरुम्भित्री
ल्यप्
दुरुभ्य
क्तवतुँ
दुरुभितवान् - दुरुभितवती
क्त
दुरुभितः - दुरुभिता
शतृँ
दुरुम्भन् - दुरुम्भन्ती / दुरुम्भती
ण्यत्
दुरुम्भ्यः - दुरुम्भ्या
अच्
दुरुम्भः - दुरुम्भा
घञ्
दुरुम्भः
क्तिन्
दुरुब्धिः
दुरुम्भा


सनादि प्रत्ययाः

उपसर्गाः