कृदन्तरूपाणि - निर् + उम्भ् - उम्भँ पूरणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरुम्भणम्
अनीयर्
निरुम्भणीयः - निरुम्भणीया
ण्वुल्
निरुम्भकः - निरुम्भिका
तुमुँन्
निरुम्भितुम्
तव्य
निरुम्भितव्यः - निरुम्भितव्या
तृच्
निरुम्भिता - निरुम्भित्री
ल्यप्
निरुभ्य
क्तवतुँ
निरुभितवान् - निरुभितवती
क्त
निरुभितः - निरुभिता
शतृँ
निरुम्भन् - निरुम्भन्ती / निरुम्भती
ण्यत्
निरुम्भ्यः - निरुम्भ्या
अच्
निरुम्भः - निरुम्भा
घञ्
निरुम्भः
क्तिन्
निरुब्धिः
निरुम्भा


सनादि प्रत्ययाः

उपसर्गाः