कृदन्तरूपाणि - प्रति + उङ्ख् + सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युञ्चिखिषणम्
अनीयर्
प्रत्युञ्चिखिषणीयः - प्रत्युञ्चिखिषणीया
ण्वुल्
प्रत्युञ्चिखिषकः - प्रत्युञ्चिखिषिका
तुमुँन्
प्रत्युञ्चिखिषितुम्
तव्य
प्रत्युञ्चिखिषितव्यः - प्रत्युञ्चिखिषितव्या
तृच्
प्रत्युञ्चिखिषिता - प्रत्युञ्चिखिषित्री
ल्यप्
प्रत्युञ्चिखिष्य
क्तवतुँ
प्रत्युञ्चिखिषितवान् - प्रत्युञ्चिखिषितवती
क्त
प्रत्युञ्चिखिषितः - प्रत्युञ्चिखिषिता
शतृँ
प्रत्युञ्चिखिषन् - प्रत्युञ्चिखिषन्ती
यत्
प्रत्युञ्चिखिष्यः - प्रत्युञ्चिखिष्या
अच्
प्रत्युञ्चिखिषः - प्रत्युञ्चिखिषा
घञ्
प्रत्युञ्चिखिषः
प्रत्युञ्चिखिषा


सनादि प्रत्ययाः

उपसर्गाः