कृदन्तरूपाणि - प्रति + उङ्ख् + णिच्+सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्युञ्चिखयिषणम्
अनीयर्
प्रत्युञ्चिखयिषणीयः - प्रत्युञ्चिखयिषणीया
ण्वुल्
प्रत्युञ्चिखयिषकः - प्रत्युञ्चिखयिषिका
तुमुँन्
प्रत्युञ्चिखयिषितुम्
तव्य
प्रत्युञ्चिखयिषितव्यः - प्रत्युञ्चिखयिषितव्या
तृच्
प्रत्युञ्चिखयिषिता - प्रत्युञ्चिखयिषित्री
ल्यप्
प्रत्युञ्चिखयिष्य
क्तवतुँ
प्रत्युञ्चिखयिषितवान् - प्रत्युञ्चिखयिषितवती
क्त
प्रत्युञ्चिखयिषितः - प्रत्युञ्चिखयिषिता
शतृँ
प्रत्युञ्चिखयिषन् - प्रत्युञ्चिखयिषन्ती
शानच्
प्रत्युञ्चिखयिषमाणः - प्रत्युञ्चिखयिषमाणा
यत्
प्रत्युञ्चिखयिष्यः - प्रत्युञ्चिखयिष्या
अच्
प्रत्युञ्चिखयिषः - प्रत्युञ्चिखयिषा
घञ्
प्रत्युञ्चिखयिषः
प्रत्युञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः