कृदन्तरूपाणि - दुर् + उङ्ख् + णिच्+सन् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुञ्चिखयिषणम्
अनीयर्
दुरुञ्चिखयिषणीयः - दुरुञ्चिखयिषणीया
ण्वुल्
दुरुञ्चिखयिषकः - दुरुञ्चिखयिषिका
तुमुँन्
दुरुञ्चिखयिषितुम्
तव्य
दुरुञ्चिखयिषितव्यः - दुरुञ्चिखयिषितव्या
तृच्
दुरुञ्चिखयिषिता - दुरुञ्चिखयिषित्री
ल्यप्
दुरुञ्चिखयिष्य
क्तवतुँ
दुरुञ्चिखयिषितवान् - दुरुञ्चिखयिषितवती
क्त
दुरुञ्चिखयिषितः - दुरुञ्चिखयिषिता
शतृँ
दुरुञ्चिखयिषन् - दुरुञ्चिखयिषन्ती
शानच्
दुरुञ्चिखयिषमाणः - दुरुञ्चिखयिषमाणा
यत्
दुरुञ्चिखयिष्यः - दुरुञ्चिखयिष्या
अच्
दुरुञ्चिखयिषः - दुरुञ्चिखयिषा
घञ्
दुरुञ्चिखयिषः
दुरुञ्चिखयिषा


सनादि प्रत्ययाः

उपसर्गाः