कृदन्तरूपाणि - दुर् + उङ्ख् + णिच् - उखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुरुङ्खनम्
अनीयर्
दुरुङ्खनीयः - दुरुङ्खनीया
ण्वुल्
दुरुङ्खकः - दुरुङ्खिका
तुमुँन्
दुरुङ्खयितुम्
तव्य
दुरुङ्खयितव्यः - दुरुङ्खयितव्या
तृच्
दुरुङ्खयिता - दुरुङ्खयित्री
ल्यप्
दुरुङ्ख्य
क्तवतुँ
दुरुङ्खितवान् - दुरुङ्खितवती
क्त
दुरुङ्खितः - दुरुङ्खिता
शतृँ
दुरुङ्खयन् - दुरुङ्खयन्ती
शानच्
दुरुङ्खयमानः - दुरुङ्खयमाना
यत्
दुरुङ्ख्यः - दुरुङ्ख्या
अच्
दुरुङ्खः - दुरुङ्खा
युच्
दुरुङ्खना


सनादि प्रत्ययाः

उपसर्गाः